A 961-8 Vagalāmukhīstotra

Manuscript culture infobox

Filmed in: A 961/8
Title: Vagalāmukhīstotra
Dimensions: 21.5 x 9.5 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/178
Remarks:


Reel No. A 961/8

Inventory No. 83742

Title Vagalāmukhīstotra

Remarks according to the colophon, the text is extracted from rudrayāmala

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 21.5 x 9.5 cm

Binding Hole(s)

Folios 6

Lines per Folio 5

Foliation figures on both margins on the verso

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 6/178

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya nama[ḥ] || ||


atha vagalāmukhīdhyānam || ||


madhye sudhābdhimaṇimaṇparatnavedī-

siṃhāsanoparigatām paripītavarṇām ||

pītāmvarābharaṇamālavibhūṣitāṅgīṃ

devīṃ namāmi ghṛtamudgaravairijihvām || 1 ||


jihvāgnam(!) ādāya kareṇa devīṃ

vāmena śatrūn paripīḍayantīm ||

gadābhidhātena ca dakṣiṇena

pītāmbarāḍhyāṃ dvibhujān namāmi || 2 || ||


atha mantraḥ || ||


oṁ hlīṁ vagalāṃukhī sarvvaduṣṭānām vācam mukhaṃ stambhaya jihvāṃ kīlaya kīlaya buddhiṃ nāśaya hlīṁ oṁ svāhā || || atha stotram || || oṁ asya śrīvagalāmukhīstotrasya nārada ṛṣiḥ śrīvagalāmukhī devatā mama sannihitānām virodhinām vāṅmukhapadabuddīnāṃ stambhanārthe viniyogaḥ || || (fol. 1v1–2r4)


End

vidyālakṣmīs sarvasaubhāgyam āyuḥ

putraiḥ pautraiḥ sarvasāmrājyasiddhiḥ ||

mānam bhogo ʼvaśyam ārogyasaukhyaṃ

prāptaṃ tat tadbhūtale ʼsmin nareṇa || 14 ||


yatkṛtañjasya sannāhaṅ gaditam parameśvari ||

duṣṭānāṃ nigrahārthāya tadgṛhāṇa namo ʼstu te || 15 ||


brahmāstram iti vikhyātan triṣu lokeṣu viśrutam ||

gurūbhaktāya dātavyaṃ na deyaṃ yasya kasya cit || 16 ||


pītāmbarāṃ dvibhujāṃ ca trinetrāṅgātrakojjvalām ||

śilāmudgarahastāñ ca smaret tām vagalāmukhīm || 17 || (fol. 5v5–6v1)


Colophon

iti rudrayāmale vagalāmukhīstotraṃ samāptam || ||


yadakṣarapadabhraṣṭaṃ mātrāhīnaṃ ca yadbhavet ||

tatsarvvaṃ kṣamyatāṃ devī prasīda parameśvarī || 1 || || (fol. 6v1–3)

Microfilm Details

Reel No. A 961/8

Date of Filming 11-11-1984

Exposures 8

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 14-06-2012

Bibliography